Album Blurred Banner Image

Shri Venkatesa Suprabhatham Song

Album : Sri Venkatesa Suprabhatham
Singer : M. S. Subbulakshmi, T.K. Murthy, V.V. Subramaniam
Lyricist : Traditional
Music Director : Traditional

Added to Cart Added to Cart
ADD

Shri Venkatesa Suprabhatham Song Lyrics

kausalyā suprajā rāma pūrvāsandhyā pravartate |
uttiśhṭha naraśārdūla kartavyaṃ daivamāhnikam ‖ 1 ‖

uttiśhṭhottiśhṭha govinda uttiśhṭha garuḍadhvaja |
uttiśhṭha kamalākānta trailokyaṃ maṅgaḻaṃ kuru ‖ 2 ‖

mātassamasta jagatāṃ madhukaiṭabhāreḥ
vakśhovihāriṇi manohara divyamūrte |
śrīsvāmini śritajanapriya dānaśīle
śrī veṅkaṭeśa dayite tava suprabhātam ‖ 3 ‖

tava suprabhātamaravinda lochane
bhavatu prasannamukha chandramaṇḍale |
vidhi śaṅkarendra vanitābhirarchite
vṛśa śailanātha dayite dayānidhe ‖ 4 ‖

atryādi sapta ṛśhayassamupāsya sandhyāṃ
ākāśa sindhu kamalāni manoharāṇi |
ādāya pādayuga marchayituṃ prapannāḥ
śeśhādri śekhara vibho tava suprabhātam ‖ 5 ‖

pañchānanābja bhava śhaṇmukha vāsavādyāḥ
traivikramādi charitaṃ vibudhāḥ stuvanti |
bhāśhāpatiḥ paṭhati vāsara śuddhi mārāt
śeśhādri śekhara vibho tava suprabhātam ‖ 6 ‖

īśat-praphulla sarasīruha nārikeḻa
pūgadrumādi sumanohara pālikānām |
āvāti mandamanilaḥ sahadivya gandhaiḥ
śeśhādri śekhara vibho tava suprabhātam ‖ 7 ‖

unmīlyanetra yugamuttama pañjarasthāḥ
pātrāvasiśhṭa kadalī phala pāyasāni |
bhuktvāḥ salīla mathakeḻi śukāḥ paṭhanti
śeśhādri śekhara vibho tava suprabhātam ‖ 8 ‖

tantrī prakarśha madhura svanayā vipañchyā
gāyatyananta charitaṃ tava nāradoapi |
bhāśhā samagra masat-kṛtachāru ramyaṃ
śeśhādri śekhara vibho tava suprabhātam ‖ 9 ‖

bhṛṅgāvaḻī cha makaranda rasānu viddha
jhuṅkāragīta ninadaiḥ sahasevanāya |
niryātyupānta sarasī kamalodarebhyaḥ
śeśhādri śekhara vibho tava suprabhātam ‖ 10 ‖

yośhāgaṇena varadadhni vimathyamāne
ghośhālayeśhu dadhimanthana tīvraghośhāḥ |
rośhātkaliṃ vidadhate kakubhaścha kumbhāḥ
śeśhādri śekhara vibho tava suprabhātam ‖ 11 ‖

padmeśamitra śatapatra gatāḻivargāḥ
hartuṃ śriyaṃ kuvalayasya nijāṅgalakśhmyāḥ |
bherī ninādamiva bhibhrati tīvranādam
śeśhādri śekhara vibho tava suprabhātam ‖ 12 ‖

śrīmannabhīśhṭa varadākhila loka bandho
śrī śrīnivāsa jagadeka dayaika sindho |
śrī devatā gṛha bhujāntara divyamūrte
śrī veṅkaṭāchalapate tava suprabhātam ‖ 13 ‖

śrī svāmi puśhkariṇikāplava nirmalāṅgāḥ
śreyārthino haraviriñchi sanandanādyāḥ |
dvāre vasanti varanetra hatotta māṅgāḥ
śrī veṅkaṭāchalapate tava suprabhātam ‖ 14 ‖

śrī śeśhaśaila garuḍāchala veṅkaṭādri
nārāyaṇādri vṛśhabhādri vṛśhādri mukhyām |
ākhyāṃ tvadīya vasate raniśaṃ vadanti
śrī veṅkaṭāchalapate tava suprabhātam ‖ 15 ‖

sevāparāḥ śiva sureśa kṛśānudharma
rakśhombunātha pavamāna dhanādhi nāthāḥ |
baddhāñjali pravilasannija śīrśhadeśāḥ
śrī veṅkaṭāchalapate tava suprabhātam ‖ 16 ‖

dhāṭīśhu te vihagarāja mṛgādhirāja
nāgādhirāja gajarāja hayādhirājāḥ |
svasvādhikāra mahimādhika marthayante
śrī veṅkaṭāchalapate tava suprabhātam ‖ 17 ‖

sūryendu bhauma budhavākpati kāvyaśauri
svarbhānuketu diviśat-pariśat-pradhānāḥ |
tvaddāsadāsa charamāvadhi dāsadāsāḥ
śrī veṅkaṭāchalapate tava suprabhātam ‖ 18 ‖

tat-pādadhūḻi bharita sphuritottamāṅgāḥ
svargāpavarga nirapekśha nijāntaraṅgāḥ |
kalpāgamā kalanayā''kulatāṃ labhante
śrī veṅkaṭāchalapate tava suprabhātam ‖ 19 ‖

tvadgopurāgra śikharāṇi nirīkśhamāṇāḥ
svargāpavarga padavīṃ paramāṃ śrayantaḥ |
martyā manuśhya bhuvane matimāśrayante
śrī veṅkaṭāchalapate tava suprabhātam ‖ 20 ‖

śrī bhūmināyaka dayādi guṇāmṛtābde
devādideva jagadeka śaraṇyamūrte |
śrīmannananta garuḍādibhi rarchitāṅghre
śrī veṅkaṭāchalapate tava suprabhātam ‖ 21 ‖

śrī padmanābha puruśhottama vāsudeva
vaikuṇṭha mādhava janārdhana chakrapāṇe |
śrī vatsa chihna śaraṇāgata pārijāta
śrī veṅkaṭāchalapate tava suprabhātam ‖ 22 ‖

kandarpa darpa hara sundara divya mūrte
kāntā kuchāmburuha kuṭmala loladṛśhṭe |
kalyāṇa nirmala guṇākara divyakīrte
śrī veṅkaṭāchalapate tava suprabhātam ‖ 23 ‖

mīnākṛte kamaṭhakola nṛsiṃha varṇin
svāmin paraśvatha tapodhana rāmachandra |
śeśhāṃśarāma yadunandana kalkirūpa
śrī veṅkaṭāchalapate tava suprabhātam ‖ 24 ‖

elālavaṅga ghanasāra sugandhi tīrthaṃ
divyaṃ viyatsaritu hemaghaṭeśhu pūrṇaṃ |
dhṛtvādya vaidika śikhāmaṇayaḥ prahṛśhṭāḥ
tiśhṭhanti veṅkaṭapate tava suprabhātam ‖ 25 ‖

bhāsvānudeti vikachāni saroruhāṇi
sampūrayanti ninadaiḥ kakubho vihaṅgāḥ |
śrīvaiśhṇavāḥ satata marthita maṅgaḻāste
dhāmāśrayanti tava veṅkaṭa suprabhātam ‖ 26 ‖

brahmādayā ssuravarā ssamaharśhayaste
santassanandana mukhāstvatha yogivaryāḥ |
dhāmāntike tava hi maṅgaḻa vastu hastāḥ
śrī veṅkaṭāchalapate tava suprabhātam ‖ 27 ‖

lakśmīnivāsa niravadya guṇaika sindho
saṃsārasāgara samuttaraṇaika seto |
vedānta vedya nijavaibhava bhakta bhogya
śrī veṅkaṭāchalapate tava suprabhātam ‖ 28 ‖

itthaṃ vṛśhāchalapateriha suprabhātaṃ
ye mānavāḥ pratidinaṃ paṭhituṃ pravṛttāḥ |
teśhāṃ prabhāta samaye smṛtiraṅgabhājāṃ
pragyāṃ parārtha sulabhāṃ paramāṃ prasūte ‖ 29 ‖





90 sec preview Mere Khwabon Mein Dilwale Dulhania Le Jayenge
Added to Cart
Add